0% found this document useful (0 votes)
82 views4 pages

Om Śrī Paramātmane Nama . Atha A Ādaśodhyāya . Mok Asa Nyāsayoga

The document contains verses 1-40 from Chapter 18 of the Bhagavad Gita. The verses discuss different types of renunciation (samnyasa) and karma (action), including: - Arjuna asks Krishna about renunciation of actions and whether one can fully renounce while living in the world. - Krishna explains there are three types of karma - pleasing, painful, and mixed. Renunciation differs for the enlightened versus others. - Various types of actions are described, including obligatory actions, actions for spiritual purposes like sacrifice and charity, and forbidden actions. - The qualities of sattva, rajas, and tamas are applied to different types of

Uploaded by

manishpali
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
82 views4 pages

Om Śrī Paramātmane Nama . Atha A Ādaśodhyāya . Mok Asa Nyāsayoga

The document contains verses 1-40 from Chapter 18 of the Bhagavad Gita. The verses discuss different types of renunciation (samnyasa) and karma (action), including: - Arjuna asks Krishna about renunciation of actions and whether one can fully renounce while living in the world. - Krishna explains there are three types of karma - pleasing, painful, and mixed. Renunciation differs for the enlightened versus others. - Various types of actions are described, including obligatory actions, actions for spiritual purposes like sacrifice and charity, and forbidden actions. - The qualities of sattva, rajas, and tamas are applied to different types of

Uploaded by

manishpali
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 4

om śrī paramātmane namaḥ. atha aṣṭādaśodhyāyaḥ. mokṣasaṁnyāsayogaḥ.

arjuna uvāca
na hi dehabhṛtā śakyam
saṁnyāsasya mahābāho tyaktuṁ karmāṇyaśeṣataḥ
tattvamicchāmi veditum yastu karmaphalatyāgī
tyāgasya ca hṛṣīkeśa sa tyāgītyabhidhīyate 11
pṛthakkeśiniṣūdana 1
śrībhagavānuvāca
aniṣṭamiṣṭaṁ miśraṁ ca
kāmyānāṁ karmaṇāṁ nyāsam trividhaṁ karmaṇaḥ phalam
saṁnyāsaṁ kavayo viduḥ bhavatyatyāgināṁ pretya
sarvakarmaphalatyāgam na tu saṁnyāsināṁ kvacit 12
prāhustyāgaṁ vicakṣaṇāḥ 2
tyājyaṁ doṣavadityeke pañcaitāni mahābāho
karma prāhurmanīṣiṇaḥ kāraṇāni nibodha me
yajñadānatapaḥkarma sāṅkhye kṛtānte proktāni
na tyājyamiti cāpare 3 siddhaye sarvakarmaṇām 13
niścayaṁ śṛṇu me tatra adhiṣṭhānaṁ tathā kartā
tyāge bharatasattama karaṇaṁ ca pṛthagvidham
tyāgo hi puruṣavyāghra vividhāśca pṛthakceṣṭāḥ
trividhaḥ saṁprakīrtitaḥ 4 daivaṁ caivātra pañcamam 14
yajñadānatapaḥkarma śarīravāṅmanobhiryat
na tyājyaṁ kāryameva tat karma prārabhate naraḥ
yajño dānaṁ tapaścaiva nyāyyaṁ vā viparītaṁ vā
pāvanāni manīṣiṇām 5 pañcaite tasya hetavaḥ 15
etānyapi tu karmāṇi tatraivaṁ sati kartāram
saṅgaṁ tyaktvā phalāni ca ātmānaṁ kevalaṁ tu yaḥ
kartavyānīti me pārtha paśyatyakṛtabuddhitvāt
niścitaṁ matamuttamam 6 na sa paśyati durmatiḥ 16
niyatasya tu saṁnyāsaḥ yasya nāhaṅkṛto bhāvaḥ
karmaṇo nopapadyate buddhiryasya na lipyate
mohāttasya parityāgaḥ
tāmasaḥ parikīrtitaḥ 7 na hanti na nibadhyate 17
duḥkhamityeva yatkarma jñānaṁ jñeyaṁ parijñātā
kāyakleśabhayāttyajet trividhā karmacodanā
sa kṛtvā rājasaṁ tyāgam karaṇaṁ karma karteti
naiva tyāgaphalaṁ labhet 8 trividhaḥ karmasaṁgrahaḥ 18
kāryamityeva yatkarma jñānaṁ karma ca kartā ca
niyataṁ kriyate'rjuna tridhaiva guṇabhedataḥ
saṅgaṁ tyaktvā phalaṁ caiva procyate guṇasaṅkhyāne
sa tyāgaḥ sāttviko mataḥ 9 yathāvacchṛṇu tānyapi 19
na dveṣṭyakuśalaṁ karma sarvabhūteṣu yenaikam
kuśale nānuṣajjate bhāvamavyayamīkṣate
tyāgī sattvasamāviṣṭaḥ avibhaktaṁ vibhakteṣu
medhāvī chinnasaṁśayaḥ 10 tajjñānaṁ viddhi sāttvikam 20
pṛthaktvena tu yajjñānam yayā dharmamadharmaṁ ca
nānābhāvān pṛthagvidhān kāryaṁ cākāryameva ca
vetti sarveṣu bhūteṣu ayathāvatprajānāti
tajjñānam viddhi rājasam 21 buddhiḥ sā pārtha rājasī 31
yattu kṛtsnavadekasmin adharmaṁ dharmamiti yā
kārye saktamahaitukam manyate tamasāvṛtā
atattvārthavadalpaṁ ca sarvārthānviparītāṁśca
tattāmasamudāhṛtam 22 buddhiḥ sā pārtha tāmasī 32
niyataṁ saṅgarahitam dhṛtyā yayā dhārayate
arāgadveṣataḥ kṛtam manaḥ prāṇendriyakriyāḥ
aphalaprepsunā karma yogenāvyabhicāriṇyā
yattatsāttvikamucyate 23 dhṛtiḥ sā pārtha sāttvikī 33
yattu kāmepsunā karma yayā tu dharmakāmārthān
sāhaṅkāreṇa vā punaḥ dhṛtyā dhārayate'rjuna
kriyate bahulāyāsam prasaṅgena phalākāṅkṣī
tadrājasamudāhṛtam 24 dhṛtiḥ sā pārtha rājasī 34
anubandhaṁ kṣayaṁ hiṁsām yayā svapnaṁ bhayaṁ śokam
anapekṣya ca pauruṣam viṣādaṁ madameva ca
mohādārabhyate karma na vimuñcati durmedhāḥ *
yattattāmasamucyate 25 dhṛtiḥ sā pārtha tāmasī 35
muktasaṅgo'nahaṁvādī sukhaṁ tvidānīṁ trividham
dhṛtyutsāhasamanvitaḥ śṛṇu me bharatarṣabha
siddhyasiddhyornirvikāraḥ abhyāsādramate yatra
kartā sāttvika ucyate 26 duḥkhāntaṁ ca nigacchati 36
rāgī karmaphalaprepsuḥ yattadagre viṣamiva
lubdho hiṁsātmako'śuciḥ pariṇāme'mṛtopamam
harṣaśokānvitaḥ kartā tatsukhaṁ sāttvikaṁ proktam
rājasaḥ parikīrtitaḥ 27 ātmabuddhiprasādajam 37
ayuktaḥ prākṛtaḥ stabdhaḥ viṣayendriyasaṁyogāt
śaṭho naiṣkṛtiko'lasaḥ yattadagre'mṛtopamam
viṣādī dīrghasūtrī ca pariṇāme viṣamiva
kartā tāmasa ucyate 28 tatsukhaṁ rājasaṁ smṛtam 38
buddherbhedaṁ dhṛteścaiva yadagre cānubandhe ca
guṇatastrividhaṁ śṛṇu sukhaṁ mohanamātmanaḥ
procyamānamaśeṣeṇa nidrālasyapramādottham
pṛthaktvena dhanañjaya 29 tattāmasamudāhṛtam 39
pravṛttiṁ ca nivṛttiṁ ca na tadasti pṛthivyāṁ vā
kāryākārye bhayābhaye divi deveṣu vā punaḥ
bandhaṁ mokṣaṁ ca yā vetti sattvaṁ prakṛtijairmuktam
buddhiḥ sā pārtha sāttvikī 30 yadebhiḥ syāttribhirguṇaiḥ 40

* Please note the correction in Verse #35

Verses 1-40 of Chapter 18 was covered in the academic year 2017-2018 in all Chinmaya Mission Tri-State Centers
Verses 41-78 of Chapter 18 shall be taught and studied during the academic year 2018-2019 in all the Chinmaya
Mission Tri-State Centers. Please refer to Geeta Chanting Yajna Flyer for the verse assignment for various grades.

(śrībhagavānuvāca) - continuation
buddhyā viśuddhayā yuktaḥ
brāhmaṇakṣatriyaviśām
dhṛtyātmānaṁ niyamya ca
śūdrāṇāṁ ca parantapa
śabdādīnviṣayāṁstyaktvā
karmāṇi pravibhaktāni
rāgadveṣau vyudasya ca 51
svabhāvaprabhavairguṇaiḥ 41
śamo damastapaḥśaucam viviktasevī laghvāśī
kṣāntirārjavameva ca yatavākkāyamānasaḥ
jñānaṁ vijñānamāstikyam dhyānayogaparo nityam
brahmakarma svabhāvajam 42 vairāgyaṁ samupāśritaḥ 52
śauryaṁ tejo dhṛtirdākṣyam ahaṅkāraṁ balaṁ darpam
yuddhe cāpyapalāyanam kāmaṁ krodhaṁ parigraham
dānamīśvarabhāvaśca vimucya nirmamaḥ śāntaḥ
kṣātraṁ karma svabhāvajam 43 brahmabhūyāya kalpate 53
kṛṣigaurakṣyavāṇijyam brahmabhūtaḥ prasannātmā
vaiśyakarma svabhāvajam na śocati na kāṅkṣati
paricaryātmakaṁ karma samaḥ sarveṣu bhūteṣu
śūdrasyāpi svabhāvajam 44 madbhaktiṁ labhate parām 54
sve sve karmaṇyabhirataḥ bhaktyā māmabhijānāti
saṁsiddhiṁ labhate naraḥ yāvānyaścāsmi tattvataḥ
svakarmanirataḥ siddhim tato māṁ tattvato jñātvā
yathā vindati tacchṛṇu 45 viśate tadanantaram 55
yataḥ pravṛttirbhūtānām sarvakarmāṇyapi sadā
yena sarvamidaṁ tatam kurvāṇo madvyapāśrayaḥ
svakarmaṇā tamabhyarcya matprasādādavāpnoti
siddhiṁ vindati mānavaḥ 46 śāśvataṁ padamavyayam 56
śreyānsvadharmo viguṇaḥ cetasā sarvakarmāṇi
paradharmātsvanuṣṭhitāt mayi saṁnyasya matparaḥ
svabhāvaniyataṁ karma buddhiyogamupāśritya
kurvannāpnoti kilbiṣam 47 maccittaḥ satataṁ bhava 57
sahajaṁ karma kaunteya maccittaḥ sarvadurgāṇi
sadoṣamapi na tyajet matprasādāttariṣyasi
sarvārambhā hi doṣeṇa atha cettvamahaṅkārāt
dhūmenāgnirivāvṛtāḥ 48 na śroṣyasi vinaṅkṣyasi 58
asaktabuddhiḥ sarvatra yadahaṅkāramāśritya
jitātmā vigataspṛhaḥ na yotsya iti manyase
naiṣkarmyasiddhiṁ paramām mithyaiṣa vyavasāyaste
saṁnyāsenādhigacchati 49 prakṛtistvāṁ niyokṣyati 59
siddhiṁ prāpto yathā brahma svabhāvajena kaunteya
tathāpnoti nibodha me nibaddhaḥsvena karmaṇā
samāsenaiva kaunteya kartuṁ necchasi yanmohāt
niṣṭhā jñānasya yā parā 50 kariṣyasyavaśo'pi tat 60
īśvaraḥ sarvabhūtānām adhyeṣyate ca ya imam
hṛddeśe'rjuna tiṣṭhati dharmyaṁ saṁvādamāvayoḥ
bhrāmayansarvabhūtāni jñānayajñena tenāham
yantrārūḍhāni māyayā 61 iṣṭaḥ syāmiti me matiḥ 70
tameva śaraṇaṁ gaccha śraddhāvānanasūyaśca
sarvabhāvena bhārata śṛṇuyādapi yo naraḥ
tatprasādātparāṁ śāntim so'pi muktaḥ
sthānaṁ prāpsyasi śāśvatam 62 prāpnuyātpuṇyakarmaṇām 71
iti te jñānamākhyātam kaccidetacchrutaṁ pārtha
guhyād guhyataraṁ mayā tvayaikāgreṇa cetasā
vimṛśyaitadaśeṣeṇa kaccidajñānasaṁmohaḥ
yathecchasi tathā kuru 63 pranaṣṭaste dhanañjaya 72
arjuna uvāca
sarvaguhyatamaṁ bhūyaḥ
naṣṭo mohaḥ smṛtirlabdhā
śṛṇu me paramaṁ vacaḥ
tvatprasādānmayā'cyuta
iṣṭo'si me dṛḍhamiti
sthito'smi gatasandehaḥ
tato vakṣyāmi te hitam 64
kariṣye vacanaṁ tava 73
sañjaya uvāca
manmanā bhava madbhaktaḥ
ityahaṁ vāsudevasya
madyājī māṁ namaskuru
pārthasya ca mahātmanaḥ
māmevaiṣyasi satyaṁ te
saṁvādamimamaśrauṣam
pratijāne priyo'si me 65
adbhutaṁ romaharṣaṇam 74
sarvadharmānparityajya vyāsaprasādācchrutavān
māmekaṁ śaraṇaṁ vraja etadguhyamahaṁ param
ahaṁ tvā sarvapāpebhyaḥ yogaṁ yogeśvarātkṛṣṇāt
mokṣayiṣyāmi mā śucaḥ 66 sākṣātkathayataḥ svayam 75
idaṁ te nātapaskāya rājan saṁsmṛtya saṁsmṛtya
nābhaktāya kadācana saṁvādamimamadbhutam
na cāśuśrūṣave vācyam keśavārjunayoḥ puṇyam
na ca māṁ yo'bhyasūyati 67 hṛṣyāmi ca muhurmuhuḥ 76
ya imaṁ paramaṁ guhyam tacca saṁsmṛtya saṁsmṛtya
madbhakteṣvabhidhāsyati rūpamatyadbhutaṁ hareḥ
bhaktiṁ mayi parāṁ kṛtvā vismayo me mahān rājan
māmevaiṣyatyasaṁśayaḥ 68 hṛṣyāmi ca punaḥ punaḥ 77
na ca tasmānmanuṣyeṣu yatra yogeśvaraḥ kṛṣṇaḥ
kaścinme priyakṛttamaḥ yatra pārtho dhanurdharaḥ
bhavitā na ca me tasmāt tatra śrīrvijayo bhūtiḥ
anyaḥ priyataro bhuvi 69 dhruvā nītirmatirmama 78

om tat sat
iti śrīmadbhagavadgītāsu upaniṣatsu brahmavidyāyāṁ yogaśāstre
śrīkṛṣṇārjunasaṁvāde mokṣasaṁnyāsayogo nāma aṣṭādaśo'dhyāyaḥ
śrī kṛṣṇārpaṇamastu

You might also like

pFad - Phonifier reborn

Pfad - The Proxy pFad of © 2024 Garber Painting. All rights reserved.

Note: This service is not intended for secure transactions such as banking, social media, email, or purchasing. Use at your own risk. We assume no liability whatsoever for broken pages.


Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy