0% found this document useful (0 votes)
115 views11 pages

Hanumat Kavacham Trans

1. This document contains a prayer to Hanuman, the monkey god known for his devotion to Rama and role in the Ramayana. 2. It lists the many protections and blessings that Hanuman can provide, such as protecting one from all dangers, granting victory over enemies, and removing fear. 3. The prayer praises Hanuman's superhuman strength, courage, and loyalty to Rama.

Uploaded by

sayan biswas
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
115 views11 pages

Hanumat Kavacham Trans

1. This document contains a prayer to Hanuman, the monkey god known for his devotion to Rama and role in the Ramayana. 2. It lists the many protections and blessings that Hanuman can provide, such as protecting one from all dangers, granting victory over enemies, and removing fear. 3. The prayer praises Hanuman's superhuman strength, courage, and loyalty to Rama.

Uploaded by

sayan biswas
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 11

. ïI hnumt! kvcm!.

Çré Hanumat Kavacam

snTk…mar %vac,
sanatkumära uväca |

katRvIyRSy kvc< kiwt< te munIñr,


kärtavéryasya kavacaà kathitaà te munéçvara |

maehivXv<sn< jEÇ< maéte> kvc< ï&[u. 1.


mohavidhvaàsanaà jaitraà märuteù kavacaà çråëu || 1||

ySy sNxar[aTs*> sveR nZyNTyupÔva>,


yasya sandhäraëätsadyaù sarve naçyantyupadraväù |

ÉUtàetairj< Ê>o< nazmeit n s<zy>. 2.


bhütapretärijaà duùkhaà näçameti na saàçayaù || 2||

@kdah< gtae Ôòu< ram< rmyta< vrm!,


ekadähaà gato drañöuà rämaà ramayatäà varam |

AanNdvinkas<Sw< XyayNt< SvaTmn> pdm!. 3.


änandavanikäsaàsthaà dhyäyantaà svätmanaù padam || 3||
Çré Hanumat Kavacam Page 2 of 11

tÇ ram< rmanaw< pUijt< iÇdzeñrE>,


tatra rämaà ramänäthaà püjitaà tridaçeçvaraiù |

nmSk«Ty tdaidòmasn< iSwtvan! pur>. 4.


namaskåtya tadädiñöamäsanaà sthitavän puraù || 4||

tÇ sv¡ mya v&Ä< rav[Sy vxaNtkm!,


tatra sarvaà mayä våttaà rävaëasya vadhäntakam |

p&ò< àaevac rajeNÔ> ïIram> Svymadrat!. 5.


påñöaà proväca räjendraù çrérämaù svayamädarät || 5||

tt> kwaNte ÉgvaNmaéte> kvc< ddaE,


tataù kathänte bhagavänmäruteù kavacaà dadau |

mý< tÄe àvúyaim n àkaZy< ih k…Çict!. 6.


mahyaà tatte pravakñyämi na prakäçyaà hi kutracit || 6||

Éiv:ydetiÚiÎRò< balÉaven nard,


bhaviñyadetannirddiñöaà bälabhävena närada |

ïIrame[aÃnasUnaeÉiuR ´mui´àdaykm!. 7.
çrérämeëäïjanäsünorbhuktimuktipradäyakam || 7||

hnuman! pUvRt> patu di][e pvnaTmj>,


hanumän pürvataù pätu dakñiëe pavanätmajaù |

patu àtICyam]¹> saEMye sagrtark>. 8.


pätu pratécyämakñaghnaù saumye sägaratärakaù || 8||
Çré Hanumat Kavacam Page 3 of 11

^Xv¡ patu kipïeó> kesiriàynNdn>,


ürdhvaà pätu kapiçreñöhaù kesaripriyanandanaù |

AxStaiÖ:[uÉ´Stu patu mXye c pavin>. 9.


adhastädviñëubhaktastu pätu madhye ca pävaniù || 9||

l»aivdahk> patu svaRpÑ(ae inrNtrm!,


laìkävidähakaù pätu sarväpadbhyo nirantaram |

su¢Ivsicv> patu mStk< vayunNdn>. 10.


sugrévasacivaù pätu mastakaà väyunandanaù || 10||

Éal< patu mhavIrae æuvaemRXye inrNtrm!,


bhälaà pätu mahävéro bhruvormadhye nirantaram |

neÇe DayapharI c patu n> Plvgeñr>. 11.


netre chäyäpahäré ca pätu naù plavageçvaraù || 11||

kpaelaE k[RmUle c patu ïIramik»r>,


kapolau karëamüle ca pätu çrérämakiìkaraù |

nasa¢mÃnasUnu> patu v±< hrIñr>. 12.


näsägramaïjanäsünuù pätu vaktraà haréçvaraù || 12||

patu k{Qe tu dETyair> SkNxaE patu surairijt!,


pätu kaëöhe tu daityäriù skandhau pätu surärijit |

ÉujaE patu mhateja> kraE c cr[ayux>. 13.


bhujau pätu mahätejäù karau ca caraëäyudhaù || 13||
Çré Hanumat Kavacam Page 4 of 11

noaÚoayux> patu k…]aE patu kpIñr>,


nakhännakhäyudhaù pätu kukñau pätu kapéçvaraù |

v]ae muÔapharI c patu pañeR Éujayux>. 14.


vakño mudräpahäré ca pätu pärçve bhujäyudhaù || 14||

l»ainÉjRn> patu p&ódeze inrNtrm!,


laìkänibharjanaù pätu påñöhadeçe nirantaram |

naiÉ< ïIramÉ´Stu kiq< paTvinlaTmj>. 15.


näbhià çrérämabhaktastu kaöià pätvanilätmajaù || 15||

guý< patu mhaàa}> siKwnI Aitiwiày>,


guhyaà pätu mahäpräjïaù sakthiné atithipriyaù |

^ê c janunI patu l»aàasadÉÃn>. 16.


ürü ca jänuné pätu laìkäpräsädabhaïjanaù || 16||

j'œ"e patu kipïeóae guL)aE patu mhabl>,


jaìghe pätu kapiçreñöho gulphau pätu mahäbalaù |

AclaeÏark> patu padaE ÉaSkrsiÚÉ>. 17.


acaloddhärakaù pätu pädau bhäskarasannibhaù || 17||

A¼ain patu sÅvaF(> patu pada¼‚lI> sda,


aìgäni pätu sattväòhyaù pätu pädäìguléù sadä |

muoa¼ain mhazUr> patu raemai[ caTmvan!. 18.


mukhäìgäni mahäçüraù pätu romäëi cätmavän || 18||
Çré Hanumat Kavacam Page 5 of 11

idvaraÇaE iÇlaeke;u sdagitsutae=vtu,


divärätrau trilokeñu sadägatisuto'vatu |

iSwt< ìjNtmasIn< ipbNt< j]t< kip>. 19.


sthitaà vrajantamäsénaà pibantaà jakñataà kapiù || 19||

laekaeÄrgu[> ïIman! patu ÈyMbksMÉv>,


lokottaraguëaù çrémän pätu tryambakasambhavaù |

àmÄmàmÄ< va zyan< ghne=Mbuin. 20.


pramattamapramattaà vä çayänaà gahane'mbuni || 20||

Swle=Ntir]e ý¶aE va pvRte sagre Ô‚me,


sthale'ntarikñe hyagnau vä parvate sägare drume |

s'œ¢ame s»qe "aere ivraf+ƒpxrae=vtu. 21.


saìgräme saìkaöe ghore viräòrüpadharo'vatu || 21||

faiknIzaiknImarIkalraiÇmrIicka>,
òäkinéçäkinémärékälarätrimarécikäù |

zyan< ma< ivÉu> patu ipzacaergra]sI>. 22.


çayänaà mäà vibhuù pätu piçäcoragaräkñaséù || 22||

idVydehxrae xImaNsvRsÅvÉy»r>,
divyadehadharo dhémänsarvasattvabhayaìkaraù |

saxkeNÔavn> zñTpatu svRt @v mam!. 23.


sädhakendrävanaù çaçvatpätu sarvata eva mäm || 23||
Çré Hanumat Kavacam Page 6 of 11

yÔƒp< ÉI;[< †:qœva playNte Éyanka>,


yadrüpaà bhéñaëaà dåñövä paläyante bhayänakäù |

s svRêp> svR}> s&iòiSwitkrae=vtu. 24.


sa sarvarüpaù sarvajïaù såñöisthitikaro'vatu || 24||

Svy< äüa Svy< iv:[u> sa]aÎevae mheñr>,


svayaà brahmä svayaà viñëuù säkñäddevo maheçvaraù |

sUyRm{flg> ïId> patu kalÇye=ip mam!. 25.


süryamaëòalagaù çrédaù pätu kälatraye'pi mäm || 25||

ySy zBdmupak{yR dETydanvra]sa>,


yasya çabdamupäkarëya daityadänavaräkñasäù |

deva mnu:yaiStyRÂ> Swavra j¼maStwa. 26.


devä manuñyästiryaïcaù sthävarä jaìgamästathä || 26||

sÉya ÉyinmuR´a ÉviNt Svk«tanuga>,


sabhayä bhayanirmuktä bhavanti svakåtänugäù |

ySyanekkwa> pu{ya> ïUyNte àitkLpke. 27.


yasyänekakathäù puëyäù çrüyante pratikalpake || 27||

sae=vtaTsaxkïeó< sda rampray[>,


so'vatätsädhakaçreñöhaà sadä rämaparäyaëaù |

vExaÇxat&àÉ&it yiTk<icίZyte=Tylm!. 28.


vaidhätradhätåprabhåti yatkiïciddåçyate'tyalam || 28||
Çré Hanumat Kavacam Page 7 of 11

iviÏ VyaÝ< ywa kIzêpe[anÃnen tt!,


viddhi vyäptaà yathä kéçarüpeëänaïjanena tat |

yae ivÉu> sae=hme;ae=h< SvIy> Svym[ubRh


& t!. 29.
yo vibhuù so'hameño'haà svéyaù svayamaëurbåhat || 29||

\Gyju>samêpí à[viôv&dXvr>,
ågyajuùsämarüpaçca praëavastrivådadhvaraù |

tSmE SvSmE c svRSmE ntae=SMyaTmsmaixna. 30.


tasmai svasmai ca sarvasmai nato'smyätmasamädhinä || 30||

AnekanNtäüa{fx&te äüSvêip[e,
anekänantabrahmäëòadhåte brahmasvarüpiëe |

smIr[aTmne tSmE ntae=SMyaTmSvêip[e. 31.


saméraëätmane tasmai nato'smyätmasvarüpiëe || 31||

nmae hnumte tSmE nmae maétsUnve,


namo hanumate tasmai namo märutasünave |

nm> ïIramÉ´ay Zyamay mhte nm>. 32.


namaù çrérämabhaktäya çyämäya mahate namaù || 32||

nmae vanrvIray su¢IvsOykair[e,


namo vänaravéräya sugrévasakhyakäriëe |

l»aivdhnayaw mhasagrtair[e. 33.


laìkävidahanäyätha mahäsägaratäriëe || 33||
Çré Hanumat Kavacam Page 8 of 11

sItazaekivnazay rammuÔaxray c,
sétäçokavinäçäya rämamudrädharäya ca |

rav[aNtindanay nm> svaeRÄraTmne. 34.


rävaëäntanidänäya namaù sarvottarätmane || 34||

me"nadmoXv<skar[ay nmae nm>,


meghanädamakhadhvaàsakäraëäya namo namaù |

AzaekvnivXv<skair[e jydaiyne. 35.


açokavanavidhvaàsakäriëe jayadäyine || 35||

vayupuÇay vIray Aakazaedrgaimne,


väyuputräya véräya äkäçodaragämine |

vnpalizrZDeÇe l»aàasadÉiÃne. 36.


vanapälaçiraçchetre laìkäpräsädabhaïjine || 36||

JvlTkaÂnv[aRy dI"Rla¼ƒlxair[e,
jvalatkäïcanavarëäya dérghaläìgüladhäriëe |

saEimiÇjydaÇe c ramËtay te nm>. 37.


saumitrijayadätre ca rämadütäya te namaù || 37||

A]Sy vxkÇeR c äüzôinvair[e,


akñasya vadhakartre ca brahmaçastraniväriëe |

lúm[a¼mhazi´jat]tivnaizne. 38.
lakñmaëäìgamahäçaktijätakñatavinäçine || 38||
Çré Hanumat Kavacam Page 9 of 11

r]ae¹ay irpu¹ay ÉUt¹ay nmae nm>,


rakñoghnäya ripughnäya bhütaghnäya namo namaù |

\]vanrvIraE"àasaday nmae nm>. 39.


åkñavänaravéraughapräsädäya namo namaù || 39||

prsENybl¹ay zôaô¹ay te nm>,


parasainyabalaghnäya çasträstraghnäya te namaù |

iv;¹ay iÖ;¹ay Éy¹ay nmae nm>. 40.


viñaghnäya dviñaghnäya bhayaghnäya namo namaù || 40||

mhairpuÉy¹ay É´Ça[Ekkair[e,
mahäripubhayaghnäya bhaktaträëaikakäriëe |

pràeirtmÙa[a< mÙa[a< StMÉkair[e. 41.


parapreritamanträëäà manträëäà stambhakäriëe || 41||

py>pa;a[tr[kar[ay nmae nm>,


payaùpäñäëataraëakäraëäya namo namaù |

balakRm{fl¢askair[e Ê>ohair[e. 42.


bälärkamaëòalagräsakäriëe duùkhahäriëe || 42||

noayuxay ÉImay dNtayuxxray c,


nakhäyudhäya bhémäya dantäyudhadharäya ca |

ivh¼may zvaRy v¿dehay te nm>. 43.


vihaìgamäya çarväya vajradehäya te namaù || 43||
Çré Hanumat Kavacam Page 10 of 11

àit¢amiSwtayaw ÉUtàetvxaiwRne,
pratigrämasthitäyätha bhütapretavadhärthine |

krSwzElzôay ramzôay te nm>. 44.


karasthaçailaçasträya rämaçasträya te namaù || 44||

kaEpInvasse tu_y< ramÉi´rtay c,


kaupénaväsase tubhyaà rämabhaktiratäya ca |

di][azaÉaSkray sta< cNÔaedyaTmne. 45.


dakñiëäçäbhäskaräya satäà candrodayätmane || 45||

k«Tya]tVywa¹ay svR¬z
e hray c,
kåtyäkñatavyathäghnäya sarvakleçaharäya ca |

SvaMya}apawRs'ϢamsOys<jykair[e. 46.
svämyäjïäpärthasaìgrämasakhyasaïjayakäriëe || 46||

É´ana< idVyvade;u s'œ¢ame jykair[e,


bhaktänäà divyavädeñu saìgräme jayakäriëe |

ikiLklarvkaray "aerzBdkray c. 47.


kilkiläravakäräya ghoraçabdakaräya ca || 47||

svaRi¶Vyaixs<StMÉkair[e Éyhair[e,
sarvägnivyädhisaàstambhakäriëe bhayahäriëe |

sda vn)laharsNt&Ýay ivze;t>. 48.


sadä vanaphalähärasantåptäya viçeñataù || 48||
Çré Hanumat Kavacam Page 11 of 11

mha[RvizlabÏsetubNxay te nm>,
mahärëavaçiläbaddhasetubandhäya te namaù |

#TyetTkiwt< ivà maéte> kvc< izvm!. 49.


ityetatkathitaà vipra märuteù kavacaà çivam || 49||

ySmE kSmE n datVy< r][Iy< àyÆt>,


yasmai kasmai na dätavyaà rakñaëéyaà prayatnataù |

AògNxEivRilOyaw kvc< xaryeÄu y>. 50.


añöagandhairvilikhyätha kavacaà dhärayettu yaù || 50||

k{Qe va di][e bahaE jyStSy pde pde,


kaëöhe vä dakñiëe bähau jayastasya pade pade |

ik< punbR÷nae´en saixt< l]madrat!. 51.


kià punarbahunoktena sädhitaà lakñamädarät || 51||

àjÝmetTkvcmsaXy< caip saxyet!. 52.


prajaptametatkavacamasädhyaà cäpi sädhayet || 52||

. #it ïIb&hÚardIypura[e pUvÉ


R age b&hÊpaOyane
|| iti çrébåhannäradéyapuräëe pürvabhäge båhadupäkhyäne

t&tIypade hnumTkvcinêp[<
tåtéyapäde hanumatkavacanirüpaëaà

namaòsÝittmae=Xyay>. 78.
nämäñöasaptatitamo'dhyäyaù || 78||

You might also like

pFad - Phonifier reborn

Pfad - The Proxy pFad of © 2024 Garber Painting. All rights reserved.

Note: This service is not intended for secure transactions such as banking, social media, email, or purchasing. Use at your own risk. We assume no liability whatsoever for broken pages.


Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy