0% found this document useful (0 votes)
99 views31 pages

¯Uttukk¯Ad.U Ve ˙Nkat.Akavi Viracita Saptaratna K¯Irtan¯Ani: (Typeset Using L Tex 2Ε, Pdfl Tex, And Type I Fonts)

This document contains the first chapter of a collection of 7 songs (Saptaratna Kirtana) composed in the Telugu language by Uttukkadu Venkata Kavi. The first song is titled "Bhajanamrita Paramananda" and is set to the raga Natta and tala Adi. It contains the pallavi, anupallavi, and caranam sections along with lyrics and musical notation.

Uploaded by

Poor Nima
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
99 views31 pages

¯Uttukk¯Ad.U Ve ˙Nkat.Akavi Viracita Saptaratna K¯Irtan¯Ani: (Typeset Using L Tex 2Ε, Pdfl Tex, And Type I Fonts)

This document contains the first chapter of a collection of 7 songs (Saptaratna Kirtana) composed in the Telugu language by Uttukkadu Venkata Kavi. The first song is titled "Bhajanamrita Paramananda" and is set to the raga Natta and tala Adi. It contains the pallavi, anupallavi, and caranam sections along with lyrics and musical notation.

Uploaded by

Poor Nima
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 31

ūttukkād.u veṅkat.

akavi viracita

saptaratna kı̄rtanāni

(typeset using
LATEX 2ε , pdfLATEX, and Type I fonts)

June
c 2003
Contents

1 bhajanāmr.ta paramānanda 3

2 agan.ita mahimādbhutalı̄la 8

3 mādhava hṙdi khelini 13

4 bāla sarasa muralı̄ 17

5 jat.ādhara śaṅkara 21

6 āl.āvadennāl.ō 25

7 sundara nandakumāra 28
1 bhajanāmr.ta paramānanda

bhajanāmṙta paramānanda

prathama ratna kı̄rtanam

rāgam : nāt.t.a tāl.am : ādi

pallavi

bhajanāmṙta paramānanda

madhyamakāla sāhityam

bhāgavata santa caran.a ren.um


.
nirantaram
. vahāmyaham
. hari nija

anupallavi

vrajarājakumāra manohara
ven.ugāna śravan.ānanda

madhyamakāla sāhityam
vraja sundarijana padapaṅkaja sama
anukam
. pita hṙdi smara sam
. bhava nija

caran.am (svara sāhityam)

nārāyan.a nāmarasana paramānandayutahṙdaya


jitakalmas.a nara-
sim
. ha dayānidhim
. iva taran.a sadā
kanakakaśipusuta ādaya k 1 k
(bhajanāmṙta)

parahita karun.ākara varasmitamukha bhava


parābhava paramapāvana
sarasijabhava sukumāra sanaka sanandana
sanātana nārada śukādi k 2 k
(bhajanāmṙta)

tārakamantra sadā pat.hanam


. kṙta tara karatala
sañjı̄vigirim
. dhṙta
daśaratharājakumāra hitam
. kṙta sadā gati
pavanakumārādi hari k 3 k
(bhajanāmṙta)
daśamukhasodara guha śabarı̄ sugrı̄vāṅgada
sucaritamahābhāgya
rāmen.a bahubhās.ita bhāvita vı̄ks.ita raks.ita mitra
pavitrita k 4 k (bhajanāmṙta)

bhāgavatakathā pat.hana śravan.a sadā smaran.a


bhajana gun.akı̄rtana ya-
thā kathita kṙs.n.acaritavarn.anam
.
tathānugun.aprakat.ana vitaran.a hari k 5 k
(bhajanāmṙta)

nandı̄śa mataṅga vyāghrapada


sahasraphan.āmakut.adhara tumburu
can.d.ı̄śa mṙkan.d.usuta munigan.a santata nuta
rajataśailasthita śiva k 6 k
(bhajanāmṙta)

śiva hari śaravan.abhavaguha bhajana nirantara


mālālam
. kṙtaśobha
vāgı̄śa śivapāda hṙdayasuta man.ivācaka sundara
d.in.d.ima kavi-
rāja madhurakavirāja rāmānuja kulaśekhara
vis.n.icitta para-
kāla purandhara tulası̄dāsa caran.āravindadhūli
hari śiva guha k 7 k (bhajanāmṙta)

kṙs.n.akathākarn.ana vrata japa tapa stotra kvan.ita


arcana yoga
rāsamahotsavavibhava bhāva paramādbhuta
nartanavara nṙtyacatura
agan.ita rāga navavidha tāl.akrama layagati svara
tantrı̄ samanvita
ānandātiśaya sukha nimagna ananta mahānta
caran.āravinda k 8 k (bhajanāmṙta)

rāma rāghava keśava raghukulanandana


maithilı̄raman.a
kṙs.n.a gokulavaibhava nandanandana kāl.ı̄yanat.ana
somaśekhara sundara nat.ana cidam
. bara
śailājaraman.a
bāhuleya śikhivāha dayāpara pāhi iti vidha nāma
nija hari k 9 k (bhajanāmṙta)

ks.an.amapi harigun.a kathita mahottama


ks.an.amapi śravan.a suhṙta paramottama
ks.an.amapi darśita saṅga parottama k 10 k

madhyamakāla sāhityam

janma janmamapi paṅkaja padamiha antakaran.a


kṙta antaraṅga hari
(bhajanāmṙta)

z z z z z z z z z z
2 agan.ita mahimādbhutalı̄la

agan.ita mahimādbhutalı̄la

dvitı̄ya ratna kı̄rtanam

rāgam : gaul.a tāl.am : ādi

pallavi

agan.ita mahimādbhutalı̄la

madhyamakāla sāhityam

sadākars.ita rajasādi śaktyātmaka prapañca


paripāla
ananta paryaṅkaśayana namo namaste (agan.ita)

anupallavi

khaga turaṅga karun.ālavāla


kait.abhādi suraripu kula kāla

madhyamakāla sāhityam
kamalāmukhakamala śilı̄mukha suragan.a
munigan.a sajjana natāṅghriyuga (agan.ita)

caran.am

namo namaste — purus.ottama


namo namaste — nārāyan.a purus.ottama
namo namaste — punarapi punarapi
nārāyan.a ananta lokapate

svara sāhityam

śritajana kalikalmas.ahara dānavakula bhañjana


ramāraman.a k 1 k
(namo namaste)

manasāmṙgya nānāvidhi mukti vidāyaka


carācarātmaka rūpa k 2 k
(namo namaste)

vidūra kuyoginām
. padapaṅkaja vinutajanāvana
ramita parameśa k 3 k
(namo namaste)
dāna saumana tapo yamādaya tantra mantra phala
dāyaka maṅgal.a
gāna sam
. pada nāradādimunigı̄yamāna varakı̄rti
vidhāran.a k 4 k
(namo namaste)

ks.ı̄rapārāvārataraṅga mṙdutaral.a paṅkajā pataye


ks.itijāpataye ks.itipataye dinakara candra pataye
pataye
sādhujanām
. pataye vrajapataye dānayoga japa
tapasādhana
saṅgita paramoda vidhāyaka pataye madhukara
haraye k 5 k
(namo namaste)

divya maṅgal.avigraha śobhamāna jalada varn.a


gam . bhı̄ra śubhāṅga
dhı̄rataronnata vilāsa bhāsura devadeva mahanı̄ya
uttuṅga
bhava timira ghorahara mihira kot.ivijita
kamaladal.a karunāpāṅga
bhāvita vihita nimitta satprema bhāgavatajana
hṙdayāntaraṅga k 6 k
(namo namaste)

candrajat.ādhara bhagavān natadaityavarya manu


kut.umba vena-
janakāṅga dhruva mucukunda videhakādi raghu
nāhus.a māndhātādi
śantanu bali rantideva pippalāda bhūris.en.a
dilı̄pa utaṅga devala sārasvata sagara parāśara
vijaya vidhura
adhūrttaryāmbarı̄s.a vibhı̄s.an.a atiśaya
mahimottama citta bhāva
mārutatanaya pramukhādi bhāgavata vinuta
nirantara manoraman.a
(namo namaste)

namo namaste — punarapi punarapi


nārāyan.a ananta lokapate
sāmoda gopı̄jana bṙndāraka sarasāṅga sundara
rādhāpate
k 7 k (namo namaste)
madhyamakāla sāhityam

sarvadā bharita gogan.a govarddhana dharan.a


bhujaṅga śirasi nat.ana
(agan.ita)

z z z z z z z z z z
3 mādhava hṙdi khelini

mādhava hṙdi khelini

tṙtı̄ya ratna kı̄rtanam

rāgam : kalyān.i tāl.am : ādi

pallavi

mādhava hṙdi khelini


madhuripu samadana vadana madhupe jaya
(mādhava)

anupallavi

vitopamāna ven.ugāna
nāda sulaya rasike — rasālaye (mādhava)

madhyamakāla sāhityam

nānāvidha pus.pitāgra sugandha


latānikuñjamandira sadane
(mādhava)

caran.am

rādhe rasayuta rāsa vilāse

svara sāhityam

śrı̄hari premākhan.d.aman.d.ala sāmrājya adhipate


k 1 k (rādhe rasayuta)

saptavim
. śati muktāmālikā śobhita kandhare
madhukara k 2 k
(rādhe rasayuta)

nindita sārasa ripukiran.a dhavalaradana


vikasitojjvalayuta manasija k 3 k
(rādhe rasayuta)

nāgadhara gopavadhūjanakutuka nat.anādbhuta


kam . prahāra samāna
cāmı̄kara sarasija karatala mṙdu tāla kalakalarava
man.ivalaye k 4 k
(rādhe rasayuta)
karatala kamale ratisamaye jita mādhava
man.imaya kun.d.ala khelita
sukarn.ike prapı̄ta tat subhās.ita śrutiyugale sarasa
rasa rasane k 5 k
(rādhe rasayuta)

samadhika nava nava vraja tarun.ı̄jana calācala


nat.ana kolāhala samaye
kṙta rūs.ita mādhava sahite muni manasāmapi
kalila tannat.ana
niravadhi sukhānanda nimagna hṙdaye sadaye ati
adbhutānaṅga
kelı̄ vilāsa cature bhāvita tribhuvana madhurasa
rasike madhukara
rādhe rasayuta vilāse
hari smaran.a sukhavara
prasāde mano mudita lı̄lā
. upakūhita k 6 k
vinode harin.ām

madhyamakāla sāhityam

sam
. gṙhı̄tam
. api śastra jaghana rucira kanaka
vasane mṙdu vacane
(mādhava)

z z z z z z z z z z
4 bāla sarasa muralı̄

bāla sarasa muralı̄ sudhārasa

caturtha ratna kı̄rtanam

rāgam : kı̄ravān.i tāl.am : ādi

pallavi

bāla sarasa muralı̄ sudhārasa


bhāva madhura laharı̄ vihāra — go (pāla sarasa)

anupallavi

nı̄la nal.ina rucira dal.a locana


nigama sāra mṙdu vacana jita madana
(bāla sarasa)

caran.am (svara sāhityam)

kolāhala nat.ana padāmbuja dhara kiṅkin.irava


tāna gan.a gan.a jāla vraja lola madhukāla kanaka
dukūla k 1 k
(bāla sarasa)

niravadhi ramya smera mukhāmbuja kusumita


kalhāra dala locana k 2 k
(bāla sarasa)

kamanı̄ya ati tejastat.āka khelita makaragan.aiva


abhivṙta
gopavadhūjana raman.a manohara rāsa vihāra
tamāla sumāla — go k 3 k
(pāla sarasa)

sajjana munigan.a surasannuta govarddhana


giridhara śiśirabhuvana pada
nartana man.igan.a kiran.a jvalitamaya kun.d.ala
man.d.itakan.t.ha udāra — go k 4 k
(pāla sarasa)

vallavı̄ rati kalaha lolatara madhura manohara


śikhan.d.aka jāla
mṙgagan.a vairi sunakha gan.a bhūs.an.a mṙgamada
tilaka samujjvala phāla
agan.itaman.igan.a pravara viracita kat.akadhara
karatala mukura kapola
tvadadhara madhu rucita kalita lalitāhata
pratyāhata maya svarajāla k 5 k
(bāla sarasa)

sura vandita mathurāpurisadana saroruhavadana


sundara gamana
kalita kalāpa cikurāyata nayana rucira kanaka
vasana rādhā raman.a
mandāra vanamāla dharāyata sundara parimala
kusuma sukeśa
santatam
. anucintita mama hṙdaya saroja madhupa
kāl.iṅga nat.ana — go k 6 k
(pāla sarasa)

he dayākara sāgara rūpa


himakara vı̄ks.an.a hṙta santāpa
mādhava kot.i dinakara śobha
mama hṙdaya nat.ana makut.a kalāpa — go k 7 k
(pāla sarasa)
z z z z z z z z z z
5 jat.ādhara śaṅkara

jat.ādhara śaṅkara deva deva

pañcama ratna kı̄rtanam

rāgam : tod.i tāl.am : ādi

pallavi

jat.ādhara śaṅkara deva deva


śaśāṅkadhara maṅgalakara gaṅgādhara
bhujaṅgavalayitālaṅkāra

anupallavi

nat.anānanda cidambarānanda
laharı̄vihāra — svacchanda (jat.ādhara)

madhyamakāla sāhityam

kut.hāra pināka kuraṅga dharāṅga kolāhala


tān.d.ava kālāntaka
krı̄d.ā kirāta girijā sameta girı̄śa śitikan.t.ha
uddan.d.a vara
(jat.ādhara)

caran.am

pālaya lokam
. adhunā parama pāvana
bhaktajanāvana
(pālaya lokam)

svara sāhityam

madamaya dārukavana muni manohara nipun.a


magadana — dhanadanata k 1 k
(pālaya lokam)

pāmarajana kumudacandra bhāgadeya nı̄lakan.t.ha


vṙs.aturaṅga para -
meśa pāśadhara madahara bahuvaradāyaka
madhu murahara sannuta k 2 k
(pālaya lokam)

niravadhi kamanı̄ya raman.ı̄ya raman.ı̄mukha jalaja


madhupamukha
śaran.āgatajana pālana tamasādihara bhāsakara
candra pañcamukha k 3 k
(pālaya lokam)

ānandādhika nirupādhika mohana vadana


pan.avānaka dundubhi
d.in.d.ima d.hakkā mṙdaṅga dhı̄m
. dhṙta dhı̄m
. dhı̄m
.
. ta samakṙta nat.avara k 4 k
tadhı̄m
(pālaya lokam)

sāmagānarasa pūritābjamukha sādhumānasa


nirantarācarita
nāgabhoga parivı̄tam
. adbhuta virājitāṅga
aparājitāṅga vara k 5 k
(pālaya lokam)

sadyojātamukha bhāsura surapūjita pāvana


maheśa bhuvaneśa pavaneśa parameśa nat.aneśa ı̄-
śāna vāma ānana aghora tatpurus.ānana
sam. vadana k 6 k
(pālaya lokam)

pālaya lokam
. adhunā
paramapāvana bhaktajanāvana
kāla kāla kapāla vidhāran.a
kailāsagiri sadana trinayana (jat.ādhara)

z z z z z z z z z z
6 āl.āvadennāl.ō

āl.āvadennāl.ō śivamē

sixth ratna kı̄rtanam

rāgam : paraju (paras) tāl.am : ādi

pallavi

āl.āvadennāl.ō śivamē un
ad.iyārkkad.iyārkkad.iyanāy mı̄l.āda

anupallavi

kēl.ādal.ikkuṁ varamē an.d.a


mēlānadarkkuṁ paramē il.am
tāl.āna kamalamut. puramē padam

madhyamakāla sāhityam

tadikka tāṁ ena viditta tāl.amum


tudikka tān ena maditta gati peRa
caran.am

punmai piRavi pōka vēn.uṁ ed.uttāl


pun.n.iya piRavikal. āka vēn.um
innavaril oruvarai pōlē

svara sāhityam

śı̄rgāzhi man.aṁ śivapāda makan tirunāvaraśan


man.ivācaka sundarar enuṁ (innavarail) k 1 k

śiRutton.d.a tirunı̄lakan.t.ha viranmin.ḋa


nami nandi dan.d.i ad.ikal. enum (innavaril) k 2 k

aiyad.ikal. kad.avarkōn ānāya gan.aṁpulla


ninra śı̄r nedumāra gan.anātha
munaiyād.uvārōd.u tirunāl.aip-
pōvār enum (innavaril) k 3 k

mei porul.ār perumizhalai kurumbar


ēnādinātha kalikkambar
amaranı̄ti narasiṅga munaiyaraiyar cat.aiya
can.d.ēśa kaliya kārtiyār enum (inavaril)) k 4 k
mānakkañjara nēśa pūśalārōd.u vāyilār
sōmāśimāra maṅgaiyarkkaraśi kuṅgiliyakkalayār
il.ayāṅgud.i māra arivat.t.āya kūRRuvar
kōt.poli śākkiyar sattiyar cilappuliyar
ceruttun.aiyar pugazhttun.aiyar kulacciRaiyar
kazhaRRarivar iyar pakaiyar enum (innavaril) k 5
k

tirumūla muraka mūrtti appūti ruttira paśupatiyār


iśai jñāniyār nı̄lanakkar id.aṅgazhiyar
adipattar eripattar eyarkōnōd.u
nı̄lakan.t.ha yāzhpān.a pugazh cēra pūkōt. ceṅgat.
cozha kazhar śiṅgar kāraikkāl nagar mēvu
kaniyārod.u
kan.n.appar kuripputton.d.ar enum (iinavaril) k 6 k

innavaril oruvarai pōlē nān


in.ai yonRuṁ illā padattin.aiyāka vēn.um
(āl.āvadennāl.ō)

z z z z z z z z z z
7 sundara nandakumāra

sundara nandakumāra

saptama ratna kı̄rtanam

rāgam : madhyamāvati tāl.am : ādi

pallavi

sundara nandakumāra
surucira navatulası̄hāra (sundara)

anupallavi

mandara giridhara dhı̄ra


govarddhanadhara yamunāvihāra (sundara)

caran.am

prān.anātha rājagopāla
rādhikālola gṙhān.a rājagopāla

svara sāhityam
bhāsamāna kamalādala vikasita samānalocana
madhumura mocana
rāsagāna rasikavara surucira suvarn.acāru
sim
. hāsanamidam . gṙhān.a k 1 k
(rājagopāla)

amarādhipasannuta padapaṅkaja navayauvana


manmatha manmathakara
sumana gopı̄jana sammata sumanasāks.atayuta
pādyam
. idam . gṙhān.a k 2 k
. sam
(rājagopāla)

sarvamaṅgala surāsuravanditanakana kanakaman.i


kiṅkin.i siñcita-
garvita dānava khan.d.ita maṅgala kalaśasthitam
.
arghyamidam . sam. gṙhān.a k 3 k
(rājgopāla)

kamalākara muralı̄dhara musalı̄dharasodara


murabhı̄kara ati ati
raman.ı̄ya tava yamunāśubhajala samāyuktam
.
ācamanı̄yam
. sam. gṙhān.a k 4 k
(rājagopāla)

gopakulatilaka malayajatilaka manohara mohita


loka vilocana
śobhanı̄ya rādhāmukharaman.a
sugandhamanohara dhūpam . gṙhān.a k 5 k
. idam
(rājagopāla)

navanava pallava mallikādi valayita


vanamālikābharan.a mṙgamada
tilaka phāla kanaka cela nı̄la saroruhatara karn.a
dyutijāla
lāvan.ya mṙdu mandahāsa vadanāmbuja
ravikot.iteja rāja
mādhava haladharasodara śubhakara
maṅgalakaradı̄pam
. idam . gṙhān.a k 6 k
. sam
(rājagopāla)

pāyasādaya sūpa rucikaratara pākatoka navanı̄ta


cās.kulya
dadhi navaphala citrānna samanvita s.ad.rasayuta
bhuktam
. idam . gṙhān.a k 7 k
. sam
(rājagopāla)

gopı̄jana mana rañjana madhumuralı̄dhara dhara


dharārun.a karavita
būgı̄ phala sam
. yukta nāgavallı̄ dalayuta tām
. būlam
.
. gṙhān.a k 8 k
idam
(rājagpāla)

kalyān.agun.a karun.ālavāla
kālı̄ya phan.apadalola

madhyamakāla sāhityam

cān.ūra baka pralam


. baka śakat.a dhenukādi
kulakāla
candravarn.a manamohana nava vraja sundarı̄gan.a
vilola
ven.ugāna vis.ān.adharan.apriya gosamūha hṙdi pāla
vit.apamūla navanı̄ta nijakara dharottama gokula
bāla
(sundara)

z z z z z z z z z z

You might also like

pFad - Phonifier reborn

Pfad - The Proxy pFad of © 2024 Garber Painting. All rights reserved.

Note: This service is not intended for secure transactions such as banking, social media, email, or purchasing. Use at your own risk. We assume no liability whatsoever for broken pages.


Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy