0% found this document useful (0 votes)
99 views2 pages

Shiva Tandava Stotram English

This document appears to be a Sanskrit hymn in praise of Shiva called the Shiva Tandava Stotram. It consists of 15 verses describing various aspects of Shiva's divine dance and cosmic destruction and creation. The hymn emphasizes devotion to Shiva and promises benefits such as purity, liberation from delusion, and prosperity to those who recite it daily.

Uploaded by

Ritish Racha
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
99 views2 pages

Shiva Tandava Stotram English

This document appears to be a Sanskrit hymn in praise of Shiva called the Shiva Tandava Stotram. It consists of 15 verses describing various aspects of Shiva's divine dance and cosmic destruction and creation. The hymn emphasizes devotion to Shiva and promises benefits such as purity, liberation from delusion, and prosperity to those who recite it daily.

Uploaded by

Ritish Racha
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 2

śiva

tāṇḍava stotram

jaṭāṭavīgalajjalapravāhapāvitasthale
galevalambya lambitāṃ bhujaṅgatuṅgamālikām |
ḍamaḍḍamaḍḍamaḍḍamanninādavaḍḍamarvayaṃ
chakāra chaṇḍatāṇḍavaṃ tanotu naḥ śivaḥ śivam || 1 ||

jaṭākaṭāhasambhramabhramannilimpanirjharī-
-vilolavīchivallarīvirājamānamūrdhani |
dhagaddhagaddhagajjvalallalāṭapaṭṭapāvake
kiśorachandraśekhare ratiḥ pratikśhaṇaṃ mama || 2 ||

dharādharendranandinīvilāsabandhubandhura
sphuraddigantasantatipramodamānamānase |
kṛpākaṭākśhadhoraṇīniruddhadurdharāpadi
kvachiddigambare mano vinodametu vastuni || 3 ||

jaṭābhujaṅgapiṅgaḻasphuratphaṇāmaṇiprabhā
kadambakuṅkumadravapraliptadigvadhūmukhe |
madāndhasindhurasphurattvaguttarīyamedure
mano vinodamadbhutaṃ bibhartu bhūtabhartari || 4 ||

sahasralochanaprabhṛtyaśeśhalekhaśekhara
prasūnadhūḻidhoraṇī vidhūsarāṅghripīṭhabhūḥ |
bhujaṅgarājamālayā nibaddhajāṭajūṭaka
śriyai chirāya jāyatāṃ chakorabandhuśekharaḥ || 5 ||

lalāṭachatvarajvaladdhanañjayasphuliṅgabhā-
-nipītapañchasāyakaṃ namannilimpanāyakam |
sudhāmayūkhalekhayā virājamānaśekharaṃ
mahākapālisampadeśirojaṭālamastu naḥ || 6 ||

karālaphālapaṭṭikādhagaddhagaddhagajjvala-
ddhanañjayādharīkṛtaprachaṇḍapañchasāyake |
dharādharendranandinīkuchāgrachitrapatraka-
-prakalpanaikaśilpini trilochane matirmama || 7 ||

navīnameghamaṇḍalī niruddhadurdharasphurat-
kuhūniśīthinītamaḥ prabandhabandhukandharaḥ |
nilimpanirjharīdharastanotu kṛttisindhuraḥ
kaḻānidhānabandhuraḥ śriyaṃ jagaddhurandharaḥ || 8 ||

1

https://www.vignanam.org
praphullanīlapaṅkajaprapañchakālimaprabhā-
-vilambikaṇṭhakandalīruchiprabaddhakandharam |
smarachChidaṃ purachChidaṃ bhavachChidaṃ makhachChidaṃ
gajachChidāndhakachChidaṃ tamantakachChidaṃ bhaje || 9 ||

agarvasarvamaṅgaḻākaḻākadambamañjarī
rasapravāhamādhurī vijṛmbhaṇāmadhuvratam |
smarāntakaṃ purāntakaṃ bhavāntakaṃ makhāntakaṃ
gajāntakāndhakāntakaṃ tamantakāntakaṃ bhaje || 10 ||

jayatvadabhravibhramabhramadbhujaṅgamaśvasa-
-dvinirgamatkramasphuratkarālaphālahavyavāṭ |
dhimiddhimiddhimidhvananmṛdaṅgatuṅgamaṅgaḻa
dhvanikramapravartita prachaṇḍatāṇḍavaḥ śivaḥ || 11 ||

dṛśhadvichitratalpayorbhujaṅgamauktikasrajor-
-gariśhṭharatnalośhṭhayoḥ suhṛdvipakśhapakśhayoḥ |
tṛśhṇāravindachakśhuśhoḥ prajāmahīmahendrayoḥ
samaṃ pravartayanmanaḥ kadā sadāśivaṃ bhaje || 12 ||

kadā nilimpanirjharīnikuñjakoṭare vasan


vimuktadurmatiḥ sadā śiraḥsthamañjaliṃ vahan |
vimuktalolalochano lalāṭaphālalagnakaḥ
śiveti mantramuchcharan sadā sukhī bhavāmyaham || 13 ||

imaṃ hi nityamevamuktamuttamottamaṃ stavaṃ


paṭhansmaranbruvannaro viśuddhimetisantatam |
hare gurau subhaktimāśu yāti nānyathā gatiṃ
vimohanaṃ hi dehināṃ suśaṅkarasya chintanam || 14 ||

pūjāvasānasamaye daśavaktragītaṃ yaḥ


śambhupūjanaparaṃ paṭhati pradośhe |
tasya sthirāṃ rathagajendraturaṅgayuktāṃ
lakśhmīṃ sadaiva sumukhiṃ pradadāti śambhuḥ || 15 ||

Web Url: https://www.vignanam.org/veda/shiva-tandava-stotram-english.html

2

https://www.vignanam.org

You might also like

pFad - Phonifier reborn

Pfad - The Proxy pFad of © 2024 Garber Painting. All rights reserved.

Note: This service is not intended for secure transactions such as banking, social media, email, or purchasing. Use at your own risk. We assume no liability whatsoever for broken pages.


Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy