0% found this document useful (0 votes)
36 views2 pages

Aśhṭa Lakśhmī Stotram

This document contains a prayer or stotra to the eight forms of Lakshmi - Adi Lakshmi, Dhanya Lakshmi, Dhairya Lakshmi, Gaja Lakshmi, Santana Lakshmi, Vijaya Lakshmi, Vidya Lakshmi and Dhana Lakshmi. Each form is described in detail with their attributes and blessings requested from each form.

Uploaded by

Visaka
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as DOCX, PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
36 views2 pages

Aśhṭa Lakśhmī Stotram

This document contains a prayer or stotra to the eight forms of Lakshmi - Adi Lakshmi, Dhanya Lakshmi, Dhairya Lakshmi, Gaja Lakshmi, Santana Lakshmi, Vijaya Lakshmi, Vidya Lakshmi and Dhana Lakshmi. Each form is described in detail with their attributes and blessings requested from each form.

Uploaded by

Visaka
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as DOCX, PDF, TXT or read online on Scribd
You are on page 1/ 2

AŚHṬA LAKŚHMĪ STOTRAM

ādilakśhmi
sumanasa vandita sundari mādhavi, candra sahodari hemamaye
munigaṇa vandita mokśhapradāyani, mañjula bhāśhiṇi vedanute |
paṅkajavāsini deva supūjita, sadguṇa varśhiṇi śāntiyute
jaya jayahe madhusūdana kāmini, ādilakśhmi paripālaya mām ‖ 1 ‖

dhānyalakśhmi
ayikali kalmaśha nāśini kāmini, vaidika rūpiṇi vedamaye
kśhīra samudbhava maṅgaḻa rūpiṇi, mantranivāsini mantranute |
maṅgaḻadāyini ambujavāsini, devagaṇāśrita pādayute
jaya jayahe madhusūdana kāmini, dhānyalakśhmi paripālaya mām ‖ 2

dhairyalakśhmi
jayavaravarśhiṇi vaiśhṇavi bhārgavi, mantra svarūpiṇi mantramaye
suragaṇa pūjita śīghra phalaprada, GYāna vikāsini śāstranute |
bhavabhayahāriṇi pāpavimocani, sādhu janāśrita pādayute
jaya jayahe madhu sūdhana kāmini, dhairyalakśhmī paripālaya mām
‖3‖

gajalakśhmi
jaya jaya durgati nāśini kāmini, sarvaphalaprada śāstramaye
radhagaja turagapadāti samāvṛta, parijana maṇḍita lokanute |
harihara brahma supūjita sevita, tāpa nivāriṇi pādayute
jaya jayahe madhusūdana kāmini, gajalakśhmī rūpeṇa pālaya mām ‖
4‖

santānalakśhmi
ayikhaga vāhini mohini cakriṇi, rāgavivardhini GYānamaye
guṇagaṇavāradhi lokahitaiśhiṇi, svarasapta bhūśhita gānanute |
sakala surāsura deva munīśvara, mānava vandita pādayute
jaya jayahe madhusūdana kāmini, santānalakśhmī paripālaya mām ‖
5‖
vijayalakśhmi
jaya kamalāsini sadgati dāyini, GYānavikāsini gānamaye
anudina marcita kuṅkuma dhūsara, bhūśhita vāsita vādyanute |
kanakadharāstuti vaibhava vandita, śaṅkaradeśika mānyapade
jaya jayahe madhusūdana kāmini, vijayalakśhmī paripālaya mām ‖ 6

vidyālakśhmi
praṇata sureśvari bhārati bhārgavi, śokavināśini ratnamaye
maṇimaya bhūśhita karṇavibhūśhaṇa, śānti samāvṛta hāsyamukhe |
navanidhi dāyini kalimalahāriṇi, kāmita phalaprada hastayute
jaya jayahe madhusūdana kāmini, vidyālakśhmī sadā pālaya mām ‖ 7

dhanalakśhmi
dhimidhimi dhindhimi dhindhimi-dindhimi, dundhubhi nāda
supūrṇamaye
ghumaghuma ghuṅghuma ghuṅghuma ghuṅghuma, śaṅkha nināda
suvādyanute |
veda pūrāṇetihāsa supūjita, vaidika mārga pradarśayute
jaya jayahe madhusūdana kāmini, dhanalakśhmi rūpeṇā pālaya mām
‖8‖

phalaśṛti
ślo‖ aśhṭalakśhmī namastubhyaṃ varade kāmarūpiṇi |
viśhṇuvakśhaḥ sthalā rūḍhe bhakta mokśha pradāyini ‖

ślo‖ śaṅkha cakragadāhaste viśvarūpiṇite jayaḥ |


jaganmātre ca mohinyai maṅgaḻaṃ śubha maṅgaḻaṃ ‖

You might also like

pFad - Phonifier reborn

Pfad - The Proxy pFad of © 2024 Garber Painting. All rights reserved.

Note: This service is not intended for secure transactions such as banking, social media, email, or purchasing. Use at your own risk. We assume no liability whatsoever for broken pages.


Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy