Content-Length: 167232 | pFad | https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%AF%E0%A4%83

अयः - विकिपीडिया सामग्री पर जाएँ

अयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

फलकम्:ज्ञानसन्दूक तत्व

अयः - मुण्डं तीक्ष्णं कान्तम् इति त्रिविधम् ।

मुण्डम्

[सम्पादयतु]

मृदु, कुण्ठं, कडारमिति त्रिधा भवति । द्रुतद्रवमिव स्फोटं चिक्कणं मृदु । तच्छुभं भवति । हतं यत्प्रसवे दुःखात् तत्कुण्ठं मध्यमम् । यद्धतं भज्येत - भङ्गे कृष्णं स्यात् तत्कडारकम् । तीक्ष्णं षड्विधम् - खरं सारं हृन्नालं तातावल्हं वाजीरं काललोहितमिति । तेषु परुषं - पोगरोन्मुक्तं (पोगरमित्यलक-

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=अयः&oldid=409118" इत्यस्माद् प्रतिप्राप्तम्








ApplySandwichStrip

pFad - (p)hone/(F)rame/(a)nonymizer/(d)eclutterfier!      Saves Data!


--- a PPN by Garber Painting Akron. With Image Size Reduction included!

Fetched URL: https://sa.wikipedia.org/wiki/%E0%A4%85%E0%A4%AF%E0%A4%83

Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy