सामग्री पर जाएँ

१८५४

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


१८५४ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

विश्वस्य प्रथमं "बेबिशो" अस्मिन् वर्षे अमेरिकादेशस्य "ओहयो" इति प्रदेशस्य "स्ट्रिङ्ग् फील्ड्" मध्ये प्राचलत् । तत्र १२७ बालाः भागं गृहीतवन्तः आसन् ।
जान् स्नो नामकः लण्डन्नगरे "कालरा"रोगस्य प्रसाराथं ब्राड्स्ट्रीट् मध्ये विद्यमानं जलस्य उनद्धरणयन्त्रम् एव कारणम् इति विवृणोत् ।
अस्मिन् वर्षे प्रसिद्धः विकासवादस्य प्रवर्तकः थामस् हेन्रि हक्स्लि रायल् स्कूल् आफ् मैन्स् मध्ये "प्रकृतिचरित्र"-विभागे प्राध्यापकपदम् अपि प्राप्नोत् ।
अस्मिन् वर्षे प्रसिद्धः अनुवंशीयनियमस्य निरूपकः ग्रिगोर् जान् मेण्डेल् विज्ञानविषयकस्य शिक्षकपदं प्राप्नोत् ।

जनवरी-मार्च्

[सम्पादयतु]
अस्मिन् वर्षे मार्चमासे २८ तमे दिनाङ्के फ्रान्स्देशेन रष्यादेशस्य उपरि युद्धघोषणं कृतम् ।

एप्रिल्-जून्

[सम्पादयतु]

जुलै-सेप्टेम्बर्

[सम्पादयतु]

अक्टोबर्-डिसेम्बर्

[सम्पादयतु]
अस्मिन् वर्षे नवेम्बरमासस्य १७ दिनाङ्के ईजिप्ट्देशे "सुयेज्"वाहिन्याः उद्घाटनम् अभवत् ।

अज्ञात-तिथीनां घटनाः

[सम्पादयतु]

जन्मानि

[सम्पादयतु]

जनवरी-मार्च्

[सम्पादयतु]
अस्मिन् वर्षे मार्चमासस्य १४ दिनाङ्के प्रसिद्धः रासायनिकचिकित्सातज्ञः पाल् एर्लख् जन्म प्राप्नोत् ।

एप्रिल्-जून्

[सम्पादयतु]
अस्मिन् वर्षे एप्रिल्-मासस्य २२ तमे दिनाङ्के "नोबेल्-शान्तिप्रशस्त्या"पुरस्कृतः बेल्जियंदेशस्य न्यायवादी हेन्रि ला फोल्टन् जन्म प्राप्नोत् ।

जुलै-सेप्टेम्बर्

[सम्पादयतु]

अक्टोबर्-डिसेम्बर्

[सम्पादयतु]
अस्मिन् वर्षे नवेम्बर्-मासस्य ५ दिनाङ्के फ्रेञ्च्रसायनशास्त्रज्ञः "नोबेल्"प्रशस्तिपुरस्कृतः पाल् सेबाटियर् जन्म प्राप्नोत् ।

निधनानि

[सम्पादयतु]

जनवरी-मार्च्

[सम्पादयतु]

एप्रिल्-जून्

[सम्पादयतु]

जुलै-सेप्टेम्बर्

[सम्पादयतु]

अक्टोबर्-डिसेम्बर्

[सम्पादयतु]

बाह्य-सूत्राणि

[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=१८५४&oldid=411494" इत्यस्माद् प्रतिप्राप्तम्
pFad - Phonifier reborn

Pfad - The Proxy pFad of © 2024 Garber Painting. All rights reserved.

Note: This service is not intended for secure transactions such as banking, social media, email, or purchasing. Use at your own risk. We assume no liability whatsoever for broken pages.


Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy