सामग्री पर जाएँ

सीमा

विकिशब्दकोशः तः

निर्वचनम्- विषीव्यति, पृथक् करोति देशौ। सीव् सीवने, संयोजने।विसीव् वियोजने।- यास्क: १.३

= यन्त्रोपारोपितकोशांशः =

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीमा, [न्] स्त्री, (सीयते इति । सि + “नामन्- सीमन्व्योमन्निति ।” उणा० ४ । १५० ।

सीमा, [न्] स्त्री, (सीयते इति । सि + “नामन्- सीमन्व्योमन्निति ।” उणा० ४ । १५० । इति मनिन्प्रत्ययेन साधुः । “डावुभाभ्याम- न्यतरस्याम् ।” ४ । १ । १३ । इति पाक्षिको डाप् ।) ग्रामादीनामवधारितान्तभागः । सीमाना इति भाषा । तत्पर्य्यायः । मर्य्यादा २ अवधिः ३ आघाटः ४ । इति जटाधरः ॥ (यथा, मनुः । ८ । २५३ -- २५४ । इति मनिन्प्रत्ययेन साधुः । “डावुभाभ्याम- न्यतरस्याम् ।” ४ । १ । १३ । इति पाक्षिको डाप् ।) ग्रामादीनामवधारितान्तभागः । सीमाना इति भाषा । तत्पर्य्यायः । मर्य्यादा २ अवधिः ३ आघाटः ४ । इति जटाधरः ॥ (यथा, मनुः । ८ । २५३ -- २५४ । “यदि संशय एव स्यात् लिङ्गानामपि दर्शने । साक्षिप्रत्यय एव स्यात् सीमावादविनिर्णयः ॥ ग्रामीयककुलानाञ्च समक्षं सीम्नि साक्षिणः । प्रष्टव्याः सीमलिङ्गानितयोश्चैव विवादिनोः ॥”) स्थितिः । (यथा, माघे । ३ । ५७ । “यस्यामजिह्मा महतीमपङ्काः सिमानमत्यायतयोऽत्यजन्तः । जनैरजातस्खलनैर्ण जातु द्वयेऽप्यमुच्यन्त विनीतमार्गाः ॥”) क्षेत्रम् । अण्डकोषः । इति मेदिनी ॥ (यथा, -- “केशेषु चमरीं हन्ति सीम्नि पुष्कलको हतः ॥” इति सिद्धान्तकौमुदी । २ । ३ । ३६ ॥) वेला । इति विश्वः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीमा स्त्री।

सीमा

समानार्थक:सीमा,सीमन्

2।2।20।1।3

ग्रामान्तमुपशल्यं स्यात्सीमसीमे स्त्रियामुभे। घोष आभीरपल्ली स्यात्पक्कणः शबरालयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीमा¦ स्त्री + सीमन् + वा ढाप्।

१ मर्य्यादायां

२ ग्रामादेरन्तमागे

३ सीमन्शब्दार्ये च।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीमा¦ f. (-मा)
1. A boundary, a limit.
2. A field.
3. A bank, a shore.
4. Rectitude observance of due bounds in morals, &c.
5. The nape of the neck.
6. The scrotum.
7. A mound or ridge serving to mark the boundary of a field. village, &c.
8. A landmark.
9. The horizon.
10. A suture, (of a skull.)
11. The utmost limit, last degree, (fig.) E. सीमन् + ढाप्: see सीमन् |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीमा [sīmā], 1 Boundary, limit, border, margin, frontier.

A mound or ridge serving to mark the boundary of a field, village &c.; सीमां प्रति समुत्पन्ने विवादे Ms.8.245; Y.2.152.

A mark, land-mark.

A bank, shore, coast.

The horizon.

A suture (as of a skull).

The bounds of morality or decorum, limits of propriety.

The highest or utmost limit, highest point, climax; सीमेव पद्मासनकौशलस्य Bk.1.6.

A field.

The nape of the neck.

The scrotum.

An ornament of the hair; L. D. B. -Comp. -अज्ञानम् ignorance of boundaries; सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्ययम् Ms.8.249.

अधिपः a neighbouring prince.

a keeper of borders.

अन्तः a boundary-line, border, frontier-line.

the utmost limit. ˚पूजनम्

the ceremony of worshipping or honouring a village boundary.

worshipping the bridegroom when he arrives at the village boundary. -उल्लङ्घनम् transgressing or leaping over a boundary, crossing a frontier (now performed on the Dasarā day).-कृषाण a. ploughing on the border of a land mark.-निश्चयः a legal decision with respect to land-marks or boundaries. -बन्धः a depository of rules of morality.-लिङ्गम् a boundary-mark, land-mark; उपच्छन्नानि चान्यानि सीमालिङ्गानि कारयेत् Ms.8.249. -वादः a dispute about boundaries. -विनिर्णयः settlement of disputed boundary-questions; सीमाविनिर्णयं कुर्युः प्रयता राजसंनिधौ Ms.8.258. -विवादः litigation about boundaries. ˚धर्मः the law regarding disputes about boundaries.

वृक्षः a tree serving as a boundary-mark; सीमावृक्षांश्च कुर्वीत न्यग्रोधाश्वत्थकिंशुकान् Ms.8.246.

(fig.) one whose example is followed by others. -संधिः the meeting of two boundaries; सीमासंधिषु कार्याणि देवतायतनानि च Ms.8. 248,261. -सेतुः a ridge or causeway serving as a boundary; सामन्तप्रत्ययो ज्ञेयः सीमासेतुविनिर्णयः Ms.8.262.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीमा f. ( ifc. f( आ). )parting of the hair(See. सुसीम)

सीमा f. a boundary , landmark Mn. MBh. etc.

सीमा f. rule of morality(See. comp. ).

सीमा f. pl. = सिमाS3Br. Sch.

"https://sa.wiktionary.org/w/index.php?title=सीमा&oldid=505621" इत्यस्माद् प्रतिप्राप्तम्
pFad - Phonifier reborn

Pfad - The Proxy pFad of © 2024 Garber Painting. All rights reserved.

Note: This service is not intended for secure transactions such as banking, social media, email, or purchasing. Use at your own risk. We assume no liability whatsoever for broken pages.


Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy